B 538-26 Nirvāṇaguhyamantr(adhyāna)

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 538/26
Title: Nirvāṇaguhyamantr[adhyāna]
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. B 538-26 Inventory No.: New

Reel No.: B 538/26

Title Nirvāṇaguhyamantradhyāna

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material thyāsaphu

State complete

Size 26.0 x 9.5 cm

Folios 5

Lines per Folio 6

Foliation none

Place of Deposit NAK

Accession No. 1697 18/22 ??

Manuscript Features

Excerpts

Beginning

oṁ namaḥ mahānirvāṇaguhyakālyai ||     ||

devy uvāca ||

mantrā(!)dhyānaṃ purā proktaṃ rahasyaṃ sarvasiddhidaṃ ||

sāṃgopāṅgarahasyaṃ ca kṛpayā vada me prabho || 1 ||

asaṃkhyāḥ kathitā deva vidyāmantrāś ca śāśvatāḥ ||

tattulyaṃ naiva paśyāmi sarvajñānakaraṃ paraṃ || 2 || (exp. 3t1–2)

End

phreṁ mreṁ khreṁ soṁ haṁ haṁsaḥ soṁ haṁ svāhā phreṁ phraḥ phreṁ hrīṁ śrīṁ srīṁ huṁ phraḥ phreṁ ātmajyotiḥ śivajyotiḥ śaktijyoti[ḥ] kalājyotiś cakrajyoti[r] vidyājyotis turyyajyoti[ḥ] brahmajyoti[ḥ] nirvāṇajyotir ity etat sarvamahānirvāṇajyotir bra⟨r⟩hmanirvāṇajyā(!)tis turyyā(!)jyotir ity etat tuyātītamalanirvāṇasphurattājyotis tu sarvam ekam ahaṃ svāhā ||     || tad aham ekaḥ svāhā tad evāham ekaḥ svāhā svāhā svāhā huṁ phaṭ namaḥ svāhā ||     || (exp. 8b2–6)

Colophon

iti śrīnirvāṇa⟨śrī⟩guhyamaṃtrādhyāna[ḥ] samāptaḥ ||     ||

śubham || ❁ ❁ ❁ ❁ ❁ ❁ ❁ (exp. 8b6)

Microfilm Details

Reel No. B 538/26

Date of Filming 07-11-1973

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by RK

Date 08-05-2009

Bibliography