B 538-26 Nirvāṇaguhyamantr(adhyāna)
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 538/26
Title: Nirvāṇaguhyamantr[adhyāna]
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:
Reel No. B 538-26 Inventory No.: New
Reel No.: B 538/26
Title Nirvāṇaguhyamantradhyāna
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material thyāsaphu
State complete
Size 26.0 x 9.5 cm
Folios 5
Lines per Folio 6
Foliation none
Place of Deposit NAK
Accession No. 1697 18/22 ??
Manuscript Features
Excerpts
Beginning
oṁ namaḥ mahānirvāṇaguhyakālyai || ||
devy uvāca ||
mantrā(!)dhyānaṃ purā proktaṃ rahasyaṃ sarvasiddhidaṃ ||
sāṃgopāṅgarahasyaṃ ca kṛpayā vada me prabho || 1 ||
asaṃkhyāḥ kathitā deva vidyāmantrāś ca śāśvatāḥ ||
tattulyaṃ naiva paśyāmi sarvajñānakaraṃ paraṃ || 2 || (exp. 3t1–2)
End
phreṁ mreṁ khreṁ soṁ haṁ haṁsaḥ soṁ haṁ svāhā phreṁ phraḥ phreṁ hrīṁ śrīṁ srīṁ huṁ phraḥ phreṁ ātmajyotiḥ śivajyotiḥ śaktijyoti[ḥ] kalājyotiś cakrajyoti[r] vidyājyotis turyyajyoti[ḥ] brahmajyoti[ḥ] nirvāṇajyotir ity etat sarvamahānirvāṇajyotir bra⟨r⟩hmanirvāṇajyā(!)tis turyyā(!)jyotir ity etat tuyātītamalanirvāṇasphurattājyotis tu sarvam ekam ahaṃ svāhā || || tad aham ekaḥ svāhā tad evāham ekaḥ svāhā svāhā svāhā huṁ phaṭ namaḥ svāhā || || (exp. 8b2–6)
Colophon
iti śrīnirvāṇa⟨śrī⟩guhyamaṃtrādhyāna[ḥ] samāptaḥ || ||
śubham || ❁ ❁ ❁ ❁ ❁ ❁ ❁ (exp. 8b6)
Microfilm Details
Reel No. B 538/26
Date of Filming 07-11-1973
Exposures 9
Used Copy Kathmandu
Type of Film positive
Catalogued by RK
Date 08-05-2009
Bibliography